--:--









Quiz for अभ्यासात्मक

Course: संस्कृत व्याकरण | Subject: अनुवाद अभ्यास | Topic: संस्कृत से हिंदी अनुवाद



Logo

Q1: बालकः पठति।

Logo

Q2: गायः चरति।

Logo

Q3: रामः गच्छति।

Logo

Q4: सीता गाति।

Logo

Q5: शिवः नमति।

Logo

Q6: ते छात्राः पठन्ति।

Logo

Q7: पुष्पं सुगन्धितम् अस्ति।

Logo

Q8: अहम् लिखामि।

Logo

Q9: तव नाम किम्?

Logo

Q10: किं त्वम् पठसि?

Logo

Q11: सा गायति।

Logo

Q12: एषः छात्रः अस्ति।

Logo

Q13: कथा रमणीया अस्ति।

Logo

Q14: काकः कान्तम् खादति।

Logo

Q15: माता भोजनं पचति।

Logo

Q16: वृक्षे फलं अस्ति।

Logo

Q17: मम पुस्तकम् नूतनम् अस्ति।

Logo

Q18: ते बालकाः खेलन्ति।

Logo

Q19: कृषकः क्षेत्रे कर्षति।

Logo

Q20: नदी वहति।

Are you ready to start test? Set your time limit